Original

ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् ।विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥ ५ ॥

Segmented

ग्रीवायाः तम् ऋषि-श्रेष्ठम् नरम् आप्नोति अनुत्तमम् विश्वेदेवान् मुखेन अथ दिशः श्रोत्रेण च आप्नुयात्

Analysis

Word Lemma Parse
ग्रीवायाः ग्रीवा pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
विश्वेदेवान् विश्वेदेव pos=n,g=m,c=2,n=p
मुखेन मुख pos=n,g=n,c=3,n=s
अथ अथ pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
श्रोत्रेण श्रोत्र pos=n,g=n,c=3,n=s
pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin