Original

पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च ।बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥ ४ ॥

Segmented

पार्श्वाभ्याम् मरुतो देवान् नासा इन्दुम् एव च बाहुभ्याम् इन्द्रम् इति आहुः उरसा रुद्रम् एव च

Analysis

Word Lemma Parse
पार्श्वाभ्याम् पार्श्व pos=n,g=m,c=3,n=d
मरुतो मरुत् pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
नासा नासा pos=n,g=f,c=3,n=d
इन्दुम् इन्दु pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
उरसा उरस् pos=n,g=n,c=3,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i