Original

गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् ।शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ २१ ॥

Segmented

गच्छेत् प्राप्य अक्षयम् कृत्स्नम् अजन्म शिवम् अव्ययम् शाश्वतम् स्थानम् अचलम् दुष्प्रापम् अकृतात्मभिः

Analysis

Word Lemma Parse
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
प्राप्य प्राप् pos=vi
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
अजन्म अजन्मन् pos=n,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अचलम् अचल pos=a,g=n,c=2,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p