Original

जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् ।जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ॥ २ ॥

Segmented

जङ्घाभ्याम् तु वसून् देवान् आप्नुयाद् इति नः श्रुतम् जानुभ्याम् च महाभागान् देवान् साध्यान् अवाप्नुयात्

Analysis

Word Lemma Parse
जङ्घाभ्याम् जङ्घा pos=n,g=f,c=3,n=d
तु तु pos=i
वसून् वसु pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
आप्नुयाद् आप् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
pos=i
महाभागान् महाभाग pos=a,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
साध्यान् साध्य pos=n,g=m,c=2,n=p
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin