Original

सर्वगन्धान्रसांश्चैव धारयेत समाहितः ।तथा हि मृत्युं जयति तत्परेणान्तरात्मना ॥ १९ ॥

Segmented

सर्व-गन्धान् रसान् च एव धारयेत समाहितः तथा हि मृत्युम् जयति तत्परेन अन्तरात्मना

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
गन्धान् गन्ध pos=n,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
धारयेत धारय् pos=v,p=3,n=s,l=vidhilin
समाहितः समाहित pos=a,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
जयति जि pos=v,p=3,n=s,l=lat
तत्परेन तत्पर pos=a,g=m,c=3,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s