Original

प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् ।अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ॥ १८ ॥

Segmented

प्रतीक्षमाणः तद्-कालम् यद्-कालम् प्रति तद् भवेत् अथ अस्य न इष्टम् मरणम् स्थातुम् इच्छेद् इमाम् क्रियाम्

Analysis

Word Lemma Parse
प्रतीक्षमाणः प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
यद् यद् pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तद् तद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
मरणम् मरण pos=n,g=n,c=1,n=s
स्थातुम् स्था pos=vi
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
इमाम् इदम् pos=n,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s