Original

अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप ।मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ॥ १६ ॥

Segmented

अकस्मात् च स्रवेत् यस्य वामम् अक्षि नराधिप मूर्ध्नः च उत्पतेत् धूमः सद्यस् मृत्यु दर्शनम्

Analysis

Word Lemma Parse
अकस्मात् अकस्मात् pos=i
pos=i
स्रवेत् स्रु pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
वामम् वाम pos=a,g=n,c=1,n=s
अक्षि अक्षि pos=n,g=n,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
मूर्ध्नः मूर्धन् pos=n,g=m,c=5,n=s
pos=i
उत्पतेत् उत्पत् pos=v,p=3,n=s,l=vidhilin
धूमः धूम pos=n,g=m,c=1,n=s
सद्यस् सद्यस् pos=i
मृत्यु मृत्यु pos=n,g=n,c=7,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s