Original

शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः ।देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक् ॥ १४ ॥

Segmented

शव-गन्धम् उपाघ्राति सुरभिम् प्राप्य यो नरः देवतायतन-स्थः तु षः-रात्रेण स मृत्यु-भाज्

Analysis

Word Lemma Parse
शव शव pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
उपाघ्राति उपाघ्रा pos=v,p=3,n=s,l=lat
सुरभिम् सुरभि pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
देवतायतन देवतायतन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तु तु pos=i
षः षष् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s