Original

शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति ।तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ॥ १३ ॥

Segmented

शीर्ण-नाभि यथा चक्रम् छिद्रम् सोमम् प्रपश्यति तथा एव च सहस्रांशुम् सप्त-रात्रेण मृत्यु-भाज्

Analysis

Word Lemma Parse
शीर्ण शृ pos=va,comp=y,f=part
नाभि नाभि pos=n,g=n,c=2,n=s
यथा यथा pos=i
चक्रम् चक्र pos=n,g=n,c=2,n=s
छिद्रम् छिद्र pos=a,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
pos=i
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
सप्त सप्तन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
मृत्यु मृत्यु pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s