Original

दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते ।कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् ॥ १२ ॥

Segmented

दैवतानि अवजानाति ब्राह्मणैः च विरुध्यते कृष्ण-श्याव-छवि-छायः षः-मासात् मृत्यु-लक्षणम्

Analysis

Word Lemma Parse
दैवतानि दैवत pos=n,g=n,c=2,n=p
अवजानाति अवज्ञा pos=v,p=3,n=s,l=lat
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat
कृष्ण कृष्ण pos=a,comp=y
श्याव श्याव pos=a,comp=y
छवि छवि pos=n,comp=y
छायः छाया pos=n,g=m,c=1,n=s
षः षष् pos=n,comp=y
मासात् मास pos=n,g=m,c=5,n=s
मृत्यु मृत्यु pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s