Original

अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा ।प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ॥ ११ ॥

Segmented

अति द्युतिः अति प्रज्ञा अप्रज्ञा च अद्युतिः तथा प्रकृतेः विक्रिया-आपत्तिः षः-मासात् मृत्यु-लक्षणम्

Analysis

Word Lemma Parse
अति अति pos=i
द्युतिः द्युति pos=n,g=f,c=1,n=s
अति अति pos=i
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
अप्रज्ञा अप्रज्ञ pos=a,g=f,c=1,n=s
pos=i
अद्युतिः अद्युति pos=a,g=f,c=1,n=s
तथा तथा pos=i
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
विक्रिया विक्रिया pos=n,comp=y
आपत्तिः आपत्ति pos=n,g=f,c=1,n=s
षः षष् pos=n,comp=y
मासात् मास pos=n,g=m,c=5,n=s
मृत्यु मृत्यु pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s