Original

परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ।आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः ॥ १० ॥

Segmented

पर-चक्षुषि च आत्मानम् ये न पश्यन्ति पार्थिव ते ऽपि संवत्सर-आयुषः

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
चक्षुषि चक्षुस् pos=n,g=n,c=7,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
पश्यन्ति पश् pos=v,p=3,n=p,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
संवत्सर संवत्सर pos=n,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p