Original

याज्ञवल्क्य उवाच ।तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप ।पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ॥ १ ॥

Segmented

याज्ञवल्क्य उवाच तथा एव उत्क्रामन्तम् तु शृणुष्व अवहितः नृप पद्भ्याम् उत्क्रममाणस्य वैष्णवम् स्थानम् उच्यते

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
उत्क्रामन्तम् उत्क्रम् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
उत्क्रममाणस्य उत्क्रम् pos=va,g=m,c=6,n=s,f=part
वैष्णवम् वैष्णव pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat