Original

धारणा चैव मनसः प्राणायामश्च पार्थिव ।प्राणायामो हि सगुणो निर्गुणं धारणं मनः ॥ ९ ॥

Segmented

धारणा च एव मनसः प्राणायामः च पार्थिव प्राणायामो हि स गुणः निर्गुणम् धारणम् मनः

Analysis

Word Lemma Parse
धारणा धारणा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
प्राणायामः प्राणायाम pos=n,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
प्राणायामो प्राणायाम pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
गुणः गुण pos=n,g=m,c=1,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=1,n=s
धारणम् धारण pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s