Original

द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् ।सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ ८ ॥

Segmented

द्विगुणम् योग-कृत्यम् तु योगानाम् प्राहुः उत्तमम् स गुणम् निर्गुणम् च एव यथा शास्त्र-निदर्शनम्

Analysis

Word Lemma Parse
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
योग योग pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
तु तु pos=i
योगानाम् योग pos=n,g=m,c=6,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
pos=i
गुणम् गुण pos=n,g=n,c=2,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
यथा यथा pos=i
शास्त्र शास्त्र pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s