Original

यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै ।योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥ ६ ॥

Segmented

यावत् हि प्रलयः तात सूक्ष्मेण अष्टगुणेन वै योगेन लोकान् विचरन् सुखम् संन्यस्य च अनघ

Analysis

Word Lemma Parse
यावत् यावत् pos=i
हि हि pos=i
प्रलयः प्रलय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
सूक्ष्मेण सूक्ष्म pos=a,g=m,c=3,n=s
अष्टगुणेन अष्टगुण pos=a,g=m,c=3,n=s
वै वै pos=i
योगेन योग pos=n,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
संन्यस्य संन्यस् pos=vi
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s