Original

रुद्रप्रधानानपरान्विद्धि योगान्परंतप ।तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ ५ ॥

Segmented

रुद्र-प्रधानान् अपरान् विद्धि योगान् परंतप तेन एव च अथ देहेन विचरन्ति दिशो दश

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,comp=y
प्रधानान् प्रधान pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
योगान् योग pos=n,g=m,c=2,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
अथ अथ pos=i
देहेन देह pos=n,g=m,c=3,n=s
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p