Original

यदेव योगाः पश्यन्ति तत्सांख्यैरपि दृश्यते ।एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४ ॥

Segmented

यद् एव योगाः पश्यन्ति तत् सांख्यैः अपि दृश्यते एकम् सांख्यम् च योगम् च यः पश्यति स तत्त्व-विद्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एव एव pos=i
योगाः योग pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
सांख्यैः सांख्य pos=n,g=m,c=3,n=p
अपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
एकम् एक pos=n,g=n,c=2,n=s
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
pos=i
योगम् योग pos=n,g=m,c=2,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s