Original

पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः ।वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ ३ ॥

Segmented

पृथक् पृथक् तु पश्यन्ति ये अल्प-बुद्धि-रताः नराः वयम् तु राजन् पश्याम एकम् एव तु निश्चयात्

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
तु तु pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पश्याम दृश् pos=v,p=1,n=p,l=lat
एकम् एक pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
निश्चयात् निश्चय pos=n,g=m,c=5,n=s