Original

एतद्धि योगं योगानां किमन्यद्योगलक्षणम् ।विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ २७ ॥

Segmented

एतत् हि योगम् योगानाम् किम् अन्यद् योग-लक्षणम् विज्ञाय तत् हि मन्यन्ते कृतकृत्या मनीषिणः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
योगम् योग pos=n,g=m,c=2,n=s
योगानाम् योग pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
योग योग pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
विज्ञाय विज्ञा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
कृतकृत्या कृतकृत्य pos=a,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p