Original

एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् ।कालेन महता राजञ्श्रुतिरेषा सनातनी ॥ २६ ॥

Segmented

एतेन केवलम् याति त्यक्त्वा देहम् अ साक्षिकम् कालेन महता राजञ् श्रुतिः एषा सनातनी

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=n,c=3,n=s
केवलम् केवलम् pos=i
याति या pos=v,p=3,n=s,l=lat
त्यक्त्वा त्यज् pos=vi
देहम् देह pos=n,g=n,c=2,n=s
pos=i
साक्षिकम् साक्षिक pos=n,g=n,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
सनातनी सनातन pos=a,g=f,c=1,n=s