Original

स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् ।महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ॥ २५ ॥

Segmented

स युक्तः पश्यति ब्रह्म यत् तत् परमम् अव्ययम् महतः तमसः मध्ये स्थितम् ज्वलन-संनिभम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पश्यति दृश् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
महतः महत् pos=a,g=n,c=6,n=s
तमसः तमस् pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part
ज्वलन ज्वलन pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s