Original

स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च ।एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ॥ २४ ॥

Segmented

स्थिर-त्वात् इन्द्रियाणाम् तु निश्चल-त्वात् तथा एव च एवम् युक्तस्य तु मुनेः लक्षणानि उपधारयेत्

Analysis

Word Lemma Parse
स्थिर स्थिर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
तु तु pos=i
निश्चल निश्चल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
एवम् एवम् pos=i
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
लक्षणानि लक्षण pos=n,g=n,c=2,n=p
उपधारयेत् उपधारय् pos=v,p=3,n=s,l=vidhilin