Original

संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् ।तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ॥ २३ ॥

Segmented

संयत-आत्मा भयात् तेषाम् न पात्राद् बिन्दुम् उत्सृजेत् तथा एव उत्तृ एकाग्र-मनसः तथा

Analysis

Word Lemma Parse
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भयात् भय pos=n,g=n,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
पात्राद् पात्र pos=n,g=n,c=5,n=s
बिन्दुम् बिन्दु pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
उत्तृ उत्तृ pos=va,g=m,c=6,n=s,f=part
एकाग्र एकाग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=6,n=s
तथा तथा pos=i