Original

तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः ।सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः ॥ २२ ॥

Segmented

तैल-पात्रम् यथा पूर्णम् कराभ्याम् गृह्य पूरुषः सोपानम् आरुहेद् भीतः तर्ज् असि-पाणिभिः

Analysis

Word Lemma Parse
तैल तैल pos=n,comp=y
पात्रम् पात्र pos=n,g=n,c=2,n=s
यथा यथा pos=i
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
कराभ्याम् कर pos=n,g=m,c=3,n=d
गृह्य ग्रह् pos=vi
पूरुषः पूरुष pos=n,g=m,c=1,n=s
सोपानम् सोपान pos=n,g=n,c=2,n=s
आरुहेद् आरुह् pos=v,p=3,n=s,l=vidhilin
भीतः भी pos=va,g=m,c=1,n=s,f=part
तर्ज् तर्ज् pos=va,g=m,c=1,n=s,f=part
असि असि pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p