Original

पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः ।नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ॥ २० ॥

Segmented

पाषाण इव मेघ-उत्थैः यथा बिन्दुभिः आहतः न अलम् चालयितुम् शक्यः तथा युक्तस्य लक्षणम्

Analysis

Word Lemma Parse
पाषाण पाषाण pos=n,g=m,c=1,n=s
इव इव pos=i
मेघ मेघ pos=n,comp=y
उत्थैः उत्थ pos=a,g=m,c=3,n=p
यथा यथा pos=i
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
pos=i
अलम् अलम् pos=i
चालयितुम् चालय् pos=vi
शक्यः शक्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
लक्षणम् लक्षण pos=n,g=n,c=1,n=s