Original

नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम् ।तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ॥ २ ॥

Segmented

न अस्ति सांख्य-समम् ज्ञानम् न अस्ति योग-समम् बलम् तौ उभौ एक-चर्यौ तु उभौ अ निधनौ स्मृतौ

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सांख्य सांख्य pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
योग योग pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
चर्यौ चर्या pos=n,g=m,c=1,n=d
तु तु pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
निधनौ निधन pos=n,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part