Original

निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः ।निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥ १९ ॥

Segmented

निवाते तु यथा दीपो ज्वलेत् स्नेह-समन्वितः निश्चल-ऊर्ध्व-शिखः तद्वत् युक्तम् आहुः मनीषिणः

Analysis

Word Lemma Parse
निवाते निवात pos=a,g=m,c=7,n=s
तु तु pos=i
यथा यथा pos=i
दीपो दीप pos=n,g=m,c=1,n=s
ज्वलेत् ज्वल् pos=v,p=3,n=s,l=vidhilin
स्नेह स्नेह pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
निश्चल निश्चल pos=a,comp=y
ऊर्ध्व ऊर्ध्व pos=a,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p