Original

युक्तस्य तु महाराज लक्षणान्युपधारयेत् ।लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥ १८ ॥

Segmented

युक्तस्य तु महा-राज लक्षणानि उपधारयेत् लक्षणम् तु प्रसादस्य यथा तृप्तः सुखम् स्वपेत्

Analysis

Word Lemma Parse
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
लक्षणानि लक्षण pos=n,g=n,c=2,n=p
उपधारयेत् उपधारय् pos=v,p=3,n=s,l=vidhilin
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
तु तु pos=i
प्रसादस्य प्रसाद pos=n,g=m,c=6,n=s
यथा यथा pos=i
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
स्वपेत् स्वप् pos=v,p=3,n=s,l=vidhilin