Original

तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् ।शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥ १७ ॥

Segmented

तस्थुषम् पुरुषम् सत्त्वम् अभेद्यम् अजर-अमरम् शाश्वतम् च अव्ययम् च एव ईशानम् ब्रह्म च अव्ययम्

Analysis

Word Lemma Parse
तस्थुषम् स्था pos=va,g=m,c=2,n=s,f=part
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
अभेद्यम् अभेद्य pos=a,g=n,c=2,n=s
अजर अजर pos=a,comp=y
अमरम् अमर pos=a,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
ईशानम् ईशान pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s