Original

एवं हि परिसंख्याय ततो ध्यायेत केवलम् ।विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥ १६ ॥

Segmented

एवम् हि परिसंख्याय ततो ध्यायेत केवलम् विरजस्क-मलम् नित्यम् अनन्तम् शुद्धम् अव्रणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
परिसंख्याय परिसंख्या pos=vi
ततो ततस् pos=i
ध्यायेत ध्या pos=v,p=3,n=s,l=vidhilin
केवलम् केवलम् pos=i
विरजस्क विरजस्क pos=a,comp=y
मलम् मल pos=n,g=m,c=2,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
शुद्धम् शुध् pos=va,g=m,c=2,n=s,f=part
अव्रणम् अव्रण pos=a,g=m,c=2,n=s