Original

पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा ।शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च ॥ १३ ॥

Segmented

पञ्चानाम् इन्द्रियाणाम् तु दोषान् आक्षिप्य पञ्चधा शब्दम् स्पर्शम् तथा रूपम् रसम् गन्धम् तथा एव च

Analysis

Word Lemma Parse
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
तु तु pos=i
दोषान् दोष pos=n,g=m,c=2,n=p
आक्षिप्य आक्षिप् pos=vi
पञ्चधा पञ्चधा pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
तथा तथा pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
रसम् रस pos=n,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i