Original

तदेवमुपशान्तेन दान्तेनैकान्तशीलिना ।आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ १२ ॥

Segmented

तद् एवम् उपशान्तेन दान्तेन एकान्त-शीलिना आत्म-आरामेण बुद्धेन योक्तव्यो ऽत्मा न संशयः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
उपशान्तेन उपशम् pos=va,g=m,c=3,n=s,f=part
दान्तेन दम् pos=va,g=m,c=3,n=s,f=part
एकान्त एकान्त pos=n,comp=y
शीलिना शीलिन् pos=a,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
आरामेण आराम pos=n,g=m,c=3,n=s
बुद्धेन बुध् pos=va,g=m,c=3,n=s,f=part
योक्तव्यो युज् pos=va,g=m,c=1,n=s,f=krtya
ऽत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s