Original

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः ।मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ॥ ११ ॥

Segmented

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः मध्ये सुप्त्वा परे यामे द्वादशा एव तु चोदनाः

Analysis

Word Lemma Parse
निशायाः निशा pos=n,g=f,c=6,n=s
प्रथमे प्रथम pos=a,g=m,c=7,n=s
यामे याम pos=n,g=m,c=7,n=s
चोदना चोदन pos=n,g=f,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
स्मृताः स्मृ pos=va,g=f,c=1,n=p,f=part
मध्ये मध्य pos=a,g=m,c=7,n=s
सुप्त्वा स्वप् pos=vi
परे पर pos=n,g=m,c=7,n=s
यामे याम pos=n,g=m,c=7,n=s
द्वादशा द्वादशन् pos=n,g=f,c=1,n=s
एव एव pos=i
तु तु pos=i
चोदनाः चोदन pos=n,g=f,c=1,n=p