Original

कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता ।कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते ॥ ८ ॥

Segmented

कर्तृ-त्वात् प्रकृतीनाम् तु तथा प्रकृति-धर्मिन्-ता कर्तृ-त्वात् च अपि बीजानाम् बीज-धर्मी तथा उच्यते

Analysis

Word Lemma Parse
कर्तृ कर्तृ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रकृतीनाम् प्रकृति pos=n,g=f,c=6,n=p
तु तु pos=i
तथा तथा pos=i
प्रकृति प्रकृति pos=n,comp=y
धर्मिन् धर्मिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कर्तृ कर्तृ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
बीजानाम् बीज pos=n,g=n,c=6,n=p
बीज बीज pos=n,comp=y
धर्मी धर्मिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat