Original

कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते ।कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ॥ ७ ॥

Segmented

कर्तृ-त्वात् च अपि तत्त्वानाम् तत्त्व-धर्मी तथा उच्यते कर्तृ-त्वात् च एव योनीनाम् योनि-धर्मा तथा उच्यते

Analysis

Word Lemma Parse
कर्तृ कर्तृ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
तत्त्वानाम् तत्त्व pos=n,g=n,c=6,n=p
तत्त्व तत्त्व pos=n,comp=y
धर्मी धर्मिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
कर्तृ कर्तृ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
योनीनाम् योनि pos=n,g=f,c=6,n=p
योनि योनि pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat