Original

यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः ।यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ॥ ६ ॥

Segmented

यदा अज्ञानेन कुर्वीत गुण-सर्गम् पुनः पुनः यदा आत्मानम् न जानीते तदा अव्यक्तम् इह उच्यते

Analysis

Word Lemma Parse
यदा यदा pos=i
अज्ञानेन अज्ञान pos=n,g=n,c=3,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
गुण गुण pos=n,comp=y
सर्गम् सर्ग pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
यदा यदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
तदा तदा pos=i
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat