Original

अनेन कारणेनैतदव्यक्तं स्यादचेतनम् ।नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ॥ ५ ॥

Segmented

अनेन कारणेन एतत् अव्यक्तम् स्याद् अचेतनम् नित्य-त्वात् अक्षर-त्वात् च क्षराणाम् तत्त्वतो ऽन्यथा

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
कारणेन कारण pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अचेतनम् अचेतन pos=a,g=n,c=1,n=s
नित्य नित्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अक्षर अक्षर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
क्षराणाम् क्षर pos=a,g=n,c=6,n=p
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
ऽन्यथा अन्यथा pos=i