Original

अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः ।न मत्तः परमस्तीति नित्यमेवाभिमन्यते ॥ ४ ॥

Segmented

अव्यक्तः तु न जानीते पुरुषो ज्ञः स्वभावतः न मत्तः परम् अस्ति इति नित्यम् एव अभिमन्यते

Analysis

Word Lemma Parse
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
तु तु pos=i
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ज्ञः ज्ञ pos=n,g=m,c=1,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
pos=i
मत्तः मद् pos=n,g=m,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
अभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat