Original

गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते ।उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥ ३ ॥

Segmented

गुण-स्वभावः तु अव्यक्तः गुणान् एव अभिवर्तते उपयुङ्क्ते च तान् एव स च एव अज्ञः स्वभावतः

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
तु तु pos=i
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
एव एव pos=i
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
उपयुङ्क्ते उपयुज् pos=v,p=3,n=s,l=lat
pos=i
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अज्ञः अज्ञ pos=a,g=m,c=1,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s