Original

ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् ।अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ॥ २१ ॥

Segmented

ये तु अन्ये तत्त्व-कुशलाः तेषाम् एतत् निदर्शनम् अतः परम् प्रवक्ष्यामि योगानाम् अपि दर्शनम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् परम् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
योगानाम् योग pos=n,g=m,c=6,n=p
अपि अपि pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s