Original

गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा ।प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥ २ ॥

Segmented

गुणैः हि गुणवान् एव निर्गुणः च अगुणः तथा प्राहुः एवम् महात्मानो मुनयः तत्त्व-दर्शिनः

Analysis

Word Lemma Parse
गुणैः गुण pos=n,g=m,c=3,n=p
हि हि pos=i
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
एव एव pos=i
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
pos=i
अगुणः अगुण pos=a,g=m,c=1,n=s
तथा तथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p