Original

ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् ।ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥ १९ ॥

Segmented

ये तु अन्यथा एव पश्यन्ति न सम्यक् तेषु दर्शनम् ते व्यक्तम् निरयम् घोरम् प्रविशन्ति पुनः पुनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्यथा अन्यथा pos=i
एव एव pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
सम्यक् सम्यक् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
व्यक्तम् व्यक्त pos=a,g=m,c=2,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i