Original

एतेषां सह संवासं विवासं चैव नित्यशः ।यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः ॥ १८ ॥

Segmented

एतेषाम् सह संवासम् विवासम् च एव नित्यशः यथा तथा एनम् पश्यन्ति न नित्यम् प्राकृता जनाः

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
सह सह pos=i
संवासम् संवास pos=n,g=m,c=2,n=s
विवासम् विवास pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
नित्यशः नित्यशस् pos=i
यथा यथा pos=i
तथा तथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
नित्यम् नित्यम् pos=i
प्राकृता प्राकृत pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p