Original

पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् ।न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥ १७ ॥

Segmented

पुष्करम् तु अन्यत् एव अत्र तथा अन्यत् उदकम् स्मृतम् न च उदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्

Analysis

Word Lemma Parse
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
तु तु pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
तथा तथा pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
उदकम् उदक pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
उदकस्य उदक pos=n,g=n,c=6,n=s
स्पर्शेन स्पर्श pos=n,g=m,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s