Original

अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः ।न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ॥ १६ ॥

Segmented

अन्यो हि अग्निः उखा अपि अन्या नित्यम् एवम् अवैहि भोः न च उपलिप्यते सो ऽग्निः उखा-संस्पर्शनेन वै

Analysis

Word Lemma Parse
अन्यो अन्य pos=n,g=m,c=1,n=s
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
उखा उखा pos=n,g=f,c=1,n=s
अपि अपि pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
एवम् एवम् pos=i
अवैहि अवे pos=v,p=2,n=s,l=lot
भोः भोः pos=i
pos=i
pos=i
उपलिप्यते उपलिप् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
उखा उखा pos=n,comp=y
संस्पर्शनेन संस्पर्शन pos=n,g=n,c=3,n=s
वै वै pos=i