Original

अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् ।न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥ १५ ॥

Segmented

अन्य एव तथा मत्स्यः तथा अन्यत् उदकम् स्मृतम् न च उदकस्य स्पर्शेन मत्स्यो लिप्यति

Analysis

Word Lemma Parse
अन्य अन्य pos=n,g=m,c=1,n=s
एव एव pos=i
तथा तथा pos=i
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
उदकम् उदक pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
उदकस्य उदक pos=n,g=n,c=6,n=s
स्पर्शेन स्पर्श pos=n,g=m,c=3,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
लिप्यति सर्वशस् pos=i