Original

अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा ।न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते ॥ १४ ॥

Segmented

अन्यम् च मशकम् विद्याद् अन्यत् च उदुम्बरम् तथा न च उदुम्बर-संयोगैः मशकः तत्र लिप्यते

Analysis

Word Lemma Parse
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
मशकम् मशक pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
उदुम्बरम् उदुम्बर pos=n,g=n,c=2,n=s
तथा तथा pos=i
pos=i
pos=i
उदुम्बर उदुम्बर pos=n,comp=y
संयोगैः संयोग pos=n,g=m,c=3,n=p
मशकः मशक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat