Original

अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः ।यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ॥ १३ ॥

Segmented

अन्यः स पुरुषो अव्यक्तः तु अध्रुवः ध्रुव-संज्ञकः यथा मुञ्ज इषीकायाः तथा एव एतत् हि जायते

Analysis

Word Lemma Parse
अन्यः अन्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
तु तु pos=i
अध्रुवः अध्रुव pos=a,g=m,c=1,n=s
ध्रुव ध्रुव pos=a,comp=y
संज्ञकः संज्ञक pos=a,g=m,c=1,n=s
यथा यथा pos=i
मुञ्ज मुञ्ज pos=n,g=m,c=1,n=s
इषीकायाः इषीका pos=n,g=f,c=5,n=s
तथा तथा pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
जायते जन् pos=v,p=3,n=s,l=lat