Original

अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा ।सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥ १२ ॥

Segmented

अव्यक्त-एक-त्वम् इति आहुः नानात्वम् पुरुषः तथा सर्व-भूत-दयावत् केवलम् ज्ञानम् आस्थिताः

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=a,comp=y
एक एक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दयावत् दयावत् pos=a,g=m,c=1,n=p
केवलम् केवल pos=a,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part